Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

2. Saṅghādisesakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

1. Paṭhamasaṅghādisesasikkhāpadavaṇṇanā

Pārājikānantarassa , ayaṃ dāni bhavissati;

Saṅghādisesakaṇḍassa, anuttānatthavaṇṇanā.

678.Udositanti bhaṇḍasālā. Māyyo evaṃ avacāti ayyo mā evaṃ avaca. Apināyyāti apinu ayyā. Accāvadathāti atikkamitvā vadatha; akkosathāti vuttaṃ hoti.

679.Ussayavādikāti mānussayavasena kodhussayavasena vivadamānā. Yasmā pana sā atthato aṭṭakārikā hoti, tasmā ‘‘ussayavādikā nāma aḍḍakārikā vuccatī’’ti padabhājane vuttaṃ. Ettha ca aḍḍoti vohārikavinicchayo vuccati, yaṃ pabbajitā ‘‘adhikaraṇa’’ntipi vadanti. Dutiyaṃ vā pariyesatīti sakkhiṃ vā sahāyaṃ vā pariyesati, dukkaṭaṃ. Gacchati vāti upassayo vā hotu bhikkhācāramaggo vā, yattha ṭhitāya ‘‘aḍḍaṃ karissāmī’’ti cittaṃ uppajjati, tato vohārikānaṃ santikaṃ gacchantiyā padavāre padavāre dukkaṭaṃ. Ekassa ārocetīti dvīsu janesu yassa kassaci ekassa kathaṃ yo koci vohārikānaṃ āroceti. Dutiyassa ārocetīti etthāpi eseva nayo.

Ayaṃ panettha asammohatthāya vitthārakathā – yattha katthaci antamaso bhikkhunupassayaṃ āgatepi vohārike disvā bhikkhunī attano kathaṃ āroceti, bhikkhuniyā dukkaṭaṃ. Upāsako attano kathaṃ āroceti, bhikkhuniyā thullaccayaṃ. Paṭhamaṃ upāsako attano kathaṃ āroceti , bhikkhuniyā dukkaṭaṃ. Atha sā attano kathaṃ āroceti, thullaccayaṃ. Bhikkhunī upāsakaṃ vadati – ‘‘mama ca tava ca kathaṃ tvaṃyeva ārocehī’’ti, so attano vā kathaṃ paṭhamaṃ ārocetu bhikkhuniyā vā, paṭhamārocane dukkaṭaṃ, dutiyārocane thullaccayaṃ. Upāsako bhikkhuniṃ vadati – ‘‘mama ca tava ca kathaṃ tvaṃyeva ārocehī’’ti, etthāpi eseva nayo.

Bhikkhunī kappiyakārakena kathāpeti, tattha kappiyakārako vā bhikkhuniyā kathaṃ paṭhamaṃ ārocetu, itaro vā attano kathaṃ, kappiyakārako vā ubhinnampi kathaṃ, itaro vā ubhinnampi kathaṃ ārocetu, yathā vā tathā vā ārociyamāne paṭhame ārocane bhikkhuniyā dukkaṭaṃ, dutiye thullaccayaṃ. Yathā vā tathā vā ārocitaṃ pana ubhinnampi kathaṃ sutvā vohārikehi vinicchaye kate aḍḍapariyosānaṃ nāma hoti, tasmiṃ aḍḍapariyosāne bhikkhuniyā jayepi parājayepi saṅghādiseso. Sace pana gatigataṃ adhikaraṇaṃ hoti, sutapubbaṃ vohārikehi. Atha te bhikkhuniñca aḍḍakārakañca disvāva ‘‘tumhākaṃ kathanakiccaṃ natthi, jānāma mayaṃ ettha pavatti’’nti sayameva vinicchinitvā denti, evarūpe aḍḍapariyosānepi bhikkhuniyā anāpatti.

Paṭhamaṃ āpatti etassāti paṭhamāpattiko; vītikkamakkhaṇeyeva āpajjitabboti attho, taṃ paṭhamāpattikaṃ. Padabhājane pana adhippāyamattaṃ dassetuṃ ‘‘saha vatthujjhācārā āpajjati asamanubhāsanāyā’’ti vuttaṃ. Ayañhettha attho – saha vatthujjhācārā yaṃ bhikkhunī āpajjati, na tatiyāya samanubhāsanāya, ayaṃ paṭhamameva saha vatthujjhācārena āpajjitabbattā paṭhamāpattikoti. Bhikkhunisaṅghato nissāretīti nissāraṇīyo; taṃ nissāraṇīyaṃ. Padabhājane pana adhippāyamattaṃ dassetuṃ ‘‘saṅghamhā nissārīyatīti vuttaṃ. Tattha yaṃ āpannā bhikkhunī saṅghato nissārīyati, so nissāraṇīyoti evamattho daṭṭhabbo. Na hi so eva dhammo saṅghamhā kenaci nissārīyati. Tena pana dhammena bhikkhunī nissārīyati, tasmā so nissāretīti nissāraṇīyo.

Ākaḍḍhiyamānā gacchatīti aḍḍakārakamanussehi sayaṃ vā āgantvā dūtaṃ vā pesetvā ehīti vuccamānā vohārikānaṃ santikaṃ gacchati, tato aḍḍakārako attano vā kathaṃ paṭhamaṃ ārocetu bhikkhuniyā vā, neva paṭhamārocane dukkaṭaṃ, na dutiyārocane thullaccayaṃ. Amaccehi vinicchinitvā kate aḍḍapariyosānepi anāpattiyeva. Sacepi aḍḍakārako bhikkhuniṃ vadati ‘‘mama ca tava ca kathaṃ tvameva kathehī’’ti; kathentiyāpi kathaṃ sutvā kate aḍḍapariyosānepi anāpattiyeva.

Rakkhaṃyācatīti dhammikaṃ rakkhaṃ yācati, anāpatti. Idāni yathāyācitā rakkhā dhammikā hoti, taṃ dassetuṃ anodissa ācikkhatīti āha. Tattha atītaṃ ārabbha atthi odissaācikkhanā, atthi anodissaācikkhanā, anāgataṃ ārabbhāpi atthi odissaācikkhanā, atthi anodissaācikkhanā.

Kathaṃ atītaṃ ārabbha odissaācikkhanā hoti? Bhikkhunupassaye gāmadārakā dhuttādayo vā ye keci anācāraṃ vā ācaranti, rukkhaṃ vā chindanti, phalāphalaṃ vā haranti, parikkhāre vā acchindanti. Bhikkhunī vohārike upasaṅkamitvā ‘‘amhākaṃ upassaye idaṃ nāma kata’’nti vadati. ‘‘Kenā’’ti vutte ‘‘asukena ca asukena cā’’ti ācikkhati. Evaṃ atītaṃ ārabbha odissaācikkhanā hoti, sā na vaṭṭati. Tañce sutvā te vohārikā tesaṃ daṇḍaṃ karonti, sabbaṃ bhikkhuniyā gīvā hoti. Daṇḍaṃ gaṇhissantīti adhippāyepi sati gīvāyeva hoti. Sace pana tassa daṇḍaṃ gaṇhathāti vadati, pañcamāsakamatte gahite pārājikaṃ hoti.

‘‘Kenā’’ti vutte pana ‘‘asukenāti vattuṃ amhākaṃ na vaṭṭati, tumheyeva jānissatha. Kevalañhi mayaṃ rakkhaṃ yācāma, taṃ no detha, avahaṭabhaṇḍañca āharāpethā’’ti vattabbaṃ. Evaṃ anodissa ācikkhanā hoti, sā vaṭṭati. Evaṃ vutte sacepi te vohārikā kārake gavesitvā tesaṃ daṇḍaṃ karonti, sabbaṃ sāpateyyampi gahitaṃ bhikkhuniyā, neva gīvā na āpatti.

Parikkhāraṃ harante disvā tesaṃ anatthakāmatāya coro coroti vattumpi na vaṭṭati. Evaṃ vuttepi hi yaṃ tesaṃ daṇḍaṃ karonti, sabbampi bhikkhuniyā gīvā hoti. Attano vacanakaraṃ pana ‘‘iminā me parikkhāro gahito, taṃ āharāpehi, mā cassa daṇḍaṃ karohī’’ti vattuṃ vaṭṭati. Dāsadāsīvāpiādīnaṃ atthāya aḍḍaṃ karonti, ayaṃ akappiyaaḍḍo nāma, na vaṭṭati.

Kathaṃ anāgataṃ ārabbha odissaācikkhanā hoti? Vuttanayeneva parehi anācārādīsu katesu bhikkhunī vohārike evaṃ vadati ‘‘amhākaṃ upassaye idañcidañca karonti, rakkhaṃ no detha āyatiṃ akaraṇatthāyā’’ti. ‘‘Kena evaṃ kata’’nti vutte ca ‘‘asukena asukena cā’’ti ācikkhati. Evaṃ anāgataṃ ārabbha odissaācikkhanā hoti, sāpi na vaṭṭati. Tesañhi daṇḍe kate purimanayeneva sabbaṃ bhikkhuniyā gīvā. Sesaṃ purimasadisameva.

Sace pana vohārikā ‘‘bhikkhunupassaye evarūpaṃ anācāraṃ karontānaṃ imaṃ nāma daṇḍaṃ karomā’’ti bheriṃ carāpetvā āṇāya atiṭṭhamāne pariyesitvā daṇḍaṃ karonti, bhikkhuniyā neva gīvā na āpatti.

Yo cāyaṃ bhikkhunīnaṃ vutto, bhikkhūnampi eseva nayo. Bhikkhunopi hi odissaācikkhanā na vaṭṭati. Yaṃ tathā ācikkhite daṇḍaṃ karonti, sabbaṃ gīvā hoti. Vuttanayeneva daṇḍaṃ gaṇhāpentassa pārājikaṃ. Yo pana ‘‘daṇḍaṃ karissantī’’ti jānantopi anodissa katheti, te ca pariyesitvā daṇḍaṃ karontiyeva, na doso. Vihārasīmāya rukkhādīni chindantānaṃ vāsipharasuādīni gahetvā pāsāṇehi koṭṭenti, na vaṭṭati. Sace dhārā bhijjati, kārāpetvā dātabbā. Upadhāvitvā tesaṃ parikkhāre gaṇhanti, tampi na kātabbaṃ, lahuparivattañhi cittaṃ, theyyacetanāya uppannāya mūlacchejjampi gaccheyya. Sesaṃ uttānameva.

Kathinasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Sattarasake paṭhamasikkhāpadaṃ.

2. Dutiyasaṅghādisesasikkhāpadavaṇṇanā

682. Dutiye – varabhaṇḍanti muttāmaṇiveḷuriyādi mahagghabhaṇḍaṃ.

683.Anapaloketvāti anāpucchitvā. Gaṇaṃ vāti mallagaṇabhaṭiputtagaṇādikaṃ. Pūganti dhammagaṇaṃ. Seṇinti gandhikaseṇidussikaseṇiādikaṃ. Yattha yattha hi rājāno gaṇādīnaṃ gāmanigame niyyātenti ‘‘tumheva ettha anusāsathā’’ti, tattha tattha te eva issarā honti. Tasmā te sandhāya idaṃ vuttaṃ. Ettha ca rājānaṃ vā gaṇādike vā āpucchitvāpi bhikkhunisaṅgho āpucchitabbova. Ṭhapetvā kappanti titthiyesu vā aññabhikkhunīsu vā pabbajitapubbaṃ kappagatikaṃ ṭhapetvāti. Sesaṃ uttānameva.

Corīvuṭṭhāpanasamuṭṭhānaṃ – kenaci karaṇīyena pakkantāsu bhikkhunīsu agantvā khaṇḍasīmaṃ yathānisinnaṭṭhāneyeva attano nissitakaparisāya saddhiṃ vuṭṭhāpentiyā vācācittato samuṭṭhāti, khaṇḍasīmaṃ vā nadiṃ vā gantvā vuṭṭhāpentiyā kāyavācācittato samuṭṭhāti, anāpucchā vuṭṭhāpanavasena kiriyākiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Dutiyasikkhāpadaṃ.

3. Tatiyasaṅghādisesasikkhāpadavaṇṇanā

692. Tatiye parikkhepaṃ atikkāmentiyāti ettha ekaṃ pādaṃ atikkāmentiyā thullaccayaṃ, dutiyena atikkantamatte saṅghādiseso. Aparikkhittassa gāmassa upacāranti ettha parikkhepārahaṭṭhānaṃ ekena pādena atikkamati thullaccayaṃ, dutiyena atikkantamatte saṅghādiseso. Apicettha sakagāmato nikkhamantiyā gāmantarapaccayā anāpatti, nikkhamitvā pana gāmantaraṃ gacchantiyā padavāre padavāre dukkaṭaṃ, ekena pādena itarassa gāmassa parikkhepe vā upacāre vā atikkantamatte thullaccayaṃ, dutiyena atikkantamatte saṅghādiseso. Tato nikkhamitvā puna sakagāmaṃ pavisantiyāpi eseva nayo. Sace pana khaṇḍapākārena vā vatichiddena vā bhikkhunivihārabhūmiyeva sakkā hoti pavisituṃ, evaṃ pavisamānāya kappiyabhūmiṃ nāma paviṭṭhā hoti, tasmā vaṭṭati. Sacepi hatthipiṭṭhiādīhi vā iddhiyā vā pavisati, vaṭṭatiyeva. Padasā gamanameva hi idhādhippetaṃ. Teneva ‘‘paṭhamaṃ pādaṃ atikkāmentiyā’’tiādimāha.

Dve gāmā bhikkhunivihārena sambaddhavatikā honti, yasmiṃ gāme bhikkhunivihāro, tattha piṇḍāya caritvā puna vihāraṃ pavisitvā sace vihāramajjhena itarassa gāmassa maggo atthi, gantuṃ vaṭṭati. Tato pana gāmato teneva maggena paccāgantabbaṃ. Sace gāmadvārena nikkhamitvā āgacchati, purimanayeneva āpattibhedo veditabbo. Sakagāmato kenaci karaṇīyena bhikkhunīhi saddhiṃ nikkhantāya puna pavisanakāle hatthi vā muccati, ussāraṇā vā hoti, itarā bhikkhuniyo sahasā gāmaṃ pavisanti, yāva aññā bhikkhunī āgacchati, tāva bahigāmadvāre ṭhātabbaṃ. Sace na āgacchati, dutiyikā bhikkhunī pakkantā nāma hoti, pavisituṃ vaṭṭati.

Pubbe mahāgāmo hoti, majjhe bhikkhunivihāro. Pacchā taṃ gāmaṃ cattāro janā labhitvā visuṃ visuṃ vatiparikkhepaṃ katvā vibhajitvā bhuñjanti, vihārato ekaṃ gāmaṃ gantuṃ vaṭṭati. Tato aparaṃ gāmaṃ dvārena vā vatichiddena vā pavisituṃ na vaṭṭati. Puna vihārameva paccāgantuṃ vaṭṭati. Kasmā? Vihārassa catugāmasādhāraṇattā.

Antaravāsako temiyatīti yattha yathā timaṇḍalapaṭicchādanaṃ hoti; evaṃ nivatthāya bhikkhuniyā vassakāle titthena vā atitthena vā otaritvā yattha katthaci uttarantiyā ekadvaṅgulamattampi antaravāsako temiyati. Sesaṃ nadīlakkhaṇaṃ nadīnimittakathāya āvi bhavissati. Evarūpaṃ nadiṃ titthena vā atitthena vā otaritvā uttaraṇakāle paṭhamaṃ pādaṃ uddharitvā tīre ṭhapentiyā thullaccayaṃ, dutiyapāduddhāre saṅghādiseso. Setunā gacchati, anāpatti. Padasā otaritvā uttaraṇakāle setuṃ ārohitvā uttarantiyāpi anāpatti. Setunā pana gantvā uttaraṇakāle padasā gacchantiyā āpattiyeva. Yānanāvāākāsagamanādīsupi eseva nayo. Orimatīrato pana paratīrameva akkamantiyā anāpatti. Rajanakammatthaṃ gantvā dārusaṅkaḍḍhanādikiccena dve tisso ubhayatīresu vicaranti, vaṭṭati. Sace panettha kāci kalahaṃ katvā itaraṃ tīraṃ gacchati, āpatti. Dve ekato uttaranti, ekā majjhe nadiyā kalahaṃ katvā nivattitvā orimatīrameva āgacchati, āpatti. Itarissā pana ayaṃ pakkantaṭṭhāne ṭhitā hoti, tasmā paratīraṃ gacchantiyāpi anāpatti. Nhāyituṃ vā pātuṃ vā otiṇṇā tameva tīraṃ paccuttarati, anāpatti.

Saha aruṇuggamanāti ettha sace sajjhāyaṃ vā padhānaṃ vā aññaṃ vā kiñci kammaṃ kurumānā purearuṇeyeva dutiyikāya santikaṃ gamissāmīti ābhogaṃ karoti, ajānantiyā eva cassā aruṇo uggacchati, anāpatti. Atha pana ‘‘yāva aruṇuggamanā idheva bhavissāmī’’ti vā anābhogena vā vihārassa ekadese acchati, dutiyikāya hatthapāsaṃ na otarati, aruṇuggamane saṅghādiseso. Hatthapāsoyeva hi idha pamāṇaṃ, hatthapāsātikkame ekagabbhopi na rakkhati.

Agāmakearaññeti ettha ‘‘nikkhamitvā bahi indakhīlā sabbametaṃ arañña’’nti evaṃ vuttalakkhaṇameva araññaṃ. Taṃ panetaṃ kevalaṃ gāmābhāvena ‘‘agāmaka’’nti vuttaṃ, na viñjhāṭavisadisatāya. Tādise araññe okkante dassanūpacāre vijahite sacepi savanūpacāro atthi, āpatti. Teneva vuttaṃ aṭṭhakathāyaṃ ‘‘sace bhikkhunīsu mahābodhiaṅgaṇaṃ pavisantīsu ekā bahi tiṭṭhati, tassāpi āpatti. Lohapāsādaṃ pavisantīsupi pariveṇaṃ pavisantīsupi eseva nayo. Mahācetiyaṃ vandamānāsu ekā uttaradvārena nikkhamitvā gacchati, tassāpi āpatti. Thūpārāmaṃ pavisantīsu ekā bahi tiṭṭhati, tassāpi āpattī’’ti. Ettha ca dassanūpacāro nāma yattha ṭhitaṃ dutiyikā passati. Sace pana sāṇipākārantarikāpi hoti, dassanūpacāraṃ vijahati nāma. Savanūpacāro nāma yattha ṭhitā maggamūḷhasaddena viya dhammasavanārocanasaddena viya ca ‘‘ayye’’ti saddāyantiyā saddaṃ suṇāti. Ajjhokāse dūrepi dassanūpacāro nāma hoti. So evarūpe savanūpacāre vijahite na rakkhati, vijahitamatteva āpatti saṅghādisesassa.

Ekā maggaṃ gacchantī ohīyati. Saussāhā ce hutvā idāni pāpuṇissāmīti anubandhati, anāpatti. Sace purimāyo aññena maggena gacchanti, pakkantā nāma honti, anāpattiyeva. Dvinnaṃ gacchantīnaṃ ekā anubandhituṃ asakkontī ‘‘gacchatu aya’’nti ohīyati, itarāpi ‘‘ohīyatu aya’’nti, gacchati, dvinnampi āpatti. Sace pana gacchantīsu purimāpi aññaṃ maggaṃ gaṇhāti, pacchimāpi aññaṃ, ekā ekissā pakkantaṭṭhāne tiṭṭhati, dvinnampi anāpatti.

693.Pakkhasaṅkantā vāti titthāyatanaṃ saṅkantā, sesaṃ uttānameva. Paṭhamapārājikasamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Tatiyasikkhāpadaṃ.

4. Catutthasaṅghādisesasikkhāpadavaṇṇanā

694-8. Catutthe pādapīṭhaṃ nāma dhotapādaṭṭhapanakaṃ. Pādakaṭhalikā nāma adhotapādaṭṭhapanakaṃ . Anaññāya gaṇassa chandanti tasseva kārakagaṇassa chandaṃ ajānitvā. Vatte vattantinti tecattālīsappabhede netthāravatte vattamānaṃ. Sesaṃ uttānameva.

Dhuranikkhepasamuṭṭhānaṃ – kāyavācācittato samuṭṭhāti, kiriyākiriyaṃ, saññāvimokkhaṃ, sacittakaṃ , lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Catutthasikkhāpadaṃ.

5. Pañcamasaṅghādisesasikkhāpadavaṇṇanā

701. Pañcame – ekato avassuteti ettha ‘‘bhikkhuniyā avassutabhāvo daṭṭhabbo’’ti mahāpaccariyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ panetaṃ na vuttaṃ, taṃ pāḷiyā sameti. Sesaṃ uttānameva.

Paṭhamapārājikasamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dvivedananti.

Pañcamasikkhāpadaṃ.

6. Chaṭṭhasaṅghādisesasikkhāpadavaṇṇanā

705-6. Chaṭṭhe – yato tvanti yasmā tvaṃ. Uyyojeti āpatti dukkaṭassātiādikā saṅghādisesapariyosānā āpattiyo kassā hontīti? Uyyojikāya. Vuttañcetaṃ parivārepi –

‘‘Na deti na paṭiggaṇhāti, paṭiggaho tena na vijjati;

Āpajjati garukaṃ na lahukaṃ, tañca paribhogapaccayā;

Pañhā mesā kusalehi cintitā’’ti. (pari. 481);

Ayañhi gāthā imaṃ uyyojikaṃ sandhāya vuttā. Itarissā pana āpattibhedo paṭhamasikkhāpade vibhattoti. Sesaṃ uttānameva.

Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.

Chaṭṭhasikkhāpadaṃ.

7. Sattamasaṅghādisesasikkhāpadavaṇṇanā

709. Sattame – yāvatatiyakapadattho mahāvibhaṅge vuttanayeneva veditabbo. Sesaṃ uttānamevāti.

Samanubhāsanasamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Sattamasikkhāpadaṃ.

8. Aṭṭhamasaṅghādisesasikkhāpadavaṇṇanā

715. Aṭṭhame – kismiñcideva adhikaraṇeti catunnaṃ aññatarasmiṃ. Padabhājane pana kevalaṃ adhikaraṇavibhāgaṃ dassetuṃ ‘‘adhikaraṇaṃ nāma cattāri adhikaraṇānī’’tiādi vuttaṃ. Sesaṃ uttānameva saddhiṃ samuṭṭhānādīhīti.

Aṭṭhamasikkhāpadaṃ.

9. Navamasaṅghādisesasikkhāpadavaṇṇanā

723. Navame – saṃsaṭṭhāti missībhūtā. Ananulomikenāti pabbajitānaṃ ananulomena kāyikavācasikena. Saṃsaṭṭhāti gihīnaṃ koṭṭanapacanagandhapisanamālāganthanādinā kāyikena sāsanapaṭisāsanāharaṇasañcarittādinā vācasikena ca saṃsaṭṭhā. Pāpo kittisaddo etāsanti pāpasaddā. Pāpo ājīvasaṅkhāto siloko etāsanti pāpasilokā. Sesaṃ uttānameva saddhiṃ samuṭṭhānādīhīti.

Navamasikkhāpadaṃ.

10. Dasamasaṅghādisesasikkhāpadavaṇṇanā

727. Dasame evācārāti evaṃācārā. Yādiso tumhākaṃ ācāro, tādisā ācārāti attho. Esa nayo sabbattha. Uññāyāti avaññāya nīcaṃ katvā jānanāya. Paribhavenāti kiṃ imā karissantīti evaṃ paribhavitvā jānanena. Akkhantiyāti asahanatāya; kodhenāti attho. Vebhassiyāti balavabhassabhāvena; attano balappakāsanena samutrāsanenāti attho. Dubbalyāti tumhākaṃ dubbalabhāvena. Sabbattha uññāya ca paribhavena cāti evaṃ samuccayattho daṭṭhabbo. Viviccathāti vinā hotha. Sesaṃ uttānameva saddhiṃ samuṭṭhānādīhīti.

Dasamasikkhāpadaṃ.

Uddiṭṭhā kho ayyāyo sattarasa saṅghādisesāti ettha channaṃ paṭhamāpattikānaṃ anantarā sañcarittaṃ, dve duṭṭhadosāti imāni tīṇi sikkhāpadāni mahāvibhaṅgato pakkhipitvā nava paṭhamāpattikā, catunnaṃ yāvatatiyakānaṃ anantarā mahāvibhaṅgatopi cattāro yāvatatiyake pakkhipitvā aṭṭha yāvatatiyakā veditabbā. Evaṃ sabbepi pātimokkhuddesamaggena uddiṭṭhā kho ayyāyo sattarasa saṅghādisesā dhammāti evamettha attho daṭṭhabbo. Sesaṃ uttānameva aññatra pakkhamānattā. Taṃ pana khandhake vitthārena vaṇṇayissāmāti.

Samantapāsādikāya vinayasaṃvaṇṇanāya bhikkhunīvibhaṅge

Sattarasakavaṇṇanā niṭṭhitā.

Saṅghādisesakaṇḍaṃ niṭṭhitaṃ.

Powered by web.py, Jinja2, AngularJS,